Śrīkoṣa
Chapter 39

Verse 39.329

महाहविर्निवेद्याथ कारयेद्गुरुपूजनम् ।
पूजालोपे ऽपि चेत्तत्र पुनस्तेनैव पूजयेत् ॥ ३९।३३१ ॥