Śrīkoṣa
Chapter 39

Verse 39.334

उत्सवं कारयेत्तस्मिन् बलिहोमपुरःसरम् ।
एकाहं वा त्र्यहं वाथ सप्ताहं वा मुनीश्वर ॥ ३९।३३६ ॥