Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.335
Previous
Next
Original
कारयेदुत्सवं तत्र यथाशक्त्यानुरूपतः (!) ।
एतत् क्रमेण कर्तव्यं द्वादशाब्दान्तमेव च ॥ ३९।३३७ ॥
Previous Verse
Next Verse