Śrīkoṣa
Chapter 39

Verse 39.336

एकाब्दे रक्षसां स्थानं (वासः?) तस्माच्छान्तिं तु कारेयत् ।
द्व्यब्दे च यक्षवासस्तु त्र्यब्दे भूतसङ्कुलम् ॥ ३९।३३८ ॥