Śrīkoṣa
Chapter 6

Verse 6.24

पीतकृष्णयुतःशुक्लो गौर इत्यभिधीयते ।
पीतरक्तयुतःशुक्लः कर्बुरः समुदाहृतः ॥ ६।२४ ॥