Śrīkoṣa
Chapter 39

Verse 39.342

पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विशोधयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानामनुज्ञया ॥ ३९।३४४ ॥