Śrīkoṣa
Chapter 39

Verse 39.343

जलाधिवासनादीनि पूर्वोक्तेनैव कारयेत् ।
गोदानं भूमिदानं च हिरण्यं वस्त्रमेव च ॥ ३९।३४५ ॥