Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 6
Verse 6.29
Previous
Next
Original
तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ॥ ६।२९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मृत्संस्कारविधिर्नाम षष्ठो ऽध्यायः
Previous Verse
Next Verse