Śrīkoṣa
Chapter 7

Verse 7.1

सप्तमो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि स्वप्नाध्यायं शचीपते ।
विविक्तेन परं गुह्यं क्रमाच्छृणु शचीपते ॥ ७।१ ॥