Śrīkoṣa
Chapter 7

Verse 7.3

अरुणोदयवेदालायां दशाहेन फलं भवेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्यापुण्यं तु वै शृणु ॥ ७।३ ॥