Śrīkoṣa
Chapter 7

Verse 7.5

यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम् ।
सुवर्णं वृषभं गावं(गां वा?)कुटुम्बं तस्य वर्धते ॥ ७।५ ॥