Śrīkoṣa
Chapter 7

Verse 7.6

क्षीरिणं फलिनं वृक्षं एकाकी यो ऽधिरोहति ।
तत्रस्थो यदि बुध्येत धनं शीघ्रमवाप्नुयात् ॥ ७।६ ॥