Śrīkoṣa
Chapter 7

Verse 7.10

पादभक्षे शतं लाभः सहस्रं बाहुभक्षणे ।
राज्यं शतसहस्रं वा शिरसो भक्षणे लभेत् ॥ ७।१० ॥