Śrīkoṣa
Chapter 1

Verse 1.4

पुरीषभूमिःसर्वेषां कर्तुर्दुःखप्रदा सदा ।
तुषभस्मास्थिकेशैश्च काष्ठलोष्टकपालकैः ॥ १।४ ॥