Śrīkoṣa
Chapter 7

Verse 7.11

उपानहौ तु छत्रं च लब्ध्वा यः प्रतिबुध्यति ।
असिंवानिर्मलं तीक्ष्णं तस्याध्वानं(?)विनिर्दिशेत् ॥ ७।११ ॥