Śrīkoṣa
Chapter 7

Verse 7.17

शुक्लाम्बरधरा नारी शुक्लगन्धानुलेपना ।
अवगृह्णन्ति(ह्णति?)यं स्वप्ने तस्य श्रीः सर्वतोमुखी ॥ ७।१७ ॥