Śrīkoṣa
Chapter 7

Verse 7.18

आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति ।
व्याधितो मुच्यते रोगादरोगः श्रियमाप्नुयात् ॥ ७।१८ ॥