Śrīkoṣa
Chapter 7

Verse 7.21

यस्तु श्वेतेन सर्पेण दश्यते दक्षिणे शुभे(करे?) ।
सहस्रं लभते वित्तं सम्पूर्णे दशमे ऽहनि ॥ ७।२१ ॥