Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.22
Previous
Next
Original
अन्त्रैस्तु वेष्टितं स्वप्ने ग्रामं नागरमेव वा ।
ग्रामे मण्डलराजेन्द्रो नगरे वाधिपो भवेत् ॥ ७।२२ ॥
रुधिरं पिबति स्वप्ने सुरां वापि कदाचन ।
ब्राह्मणो लभते विद्यामितरश्च(स्तु?)धनं लभेत् ॥ ७।२३ ॥
Previous Verse
Next Verse