Śrīkoṣa
Chapter 7

Verse 7.23

क्षीरं च पिबति स्वप्ने सफेनं दोहने गवाम् ।
सोमपानं भवेत्तस्य अन्ते च क्रतुमेदिनीम्(?) ॥ ७।२४ ॥