Śrīkoṣa
Chapter 7

Verse 7.26

लिङ्गमभ्यर्च्य तं(तद्?)दृष्ट्वा देवानपि विशेषतः ।
व्यवहारे जयस्तस्य(जयं चैव?)धनं च विपुलं भवेत् ॥ ७।२७ ॥