Śrīkoṣa
Chapter 7

Verse 7.28

आसने शयने याने शरीरे वाहने गृहे ।
ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ॥ ७।२९ ॥