Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 7
Verse 7.30
Previous
Next
Original
सर्वाणि शुक्लान्यभिनन्दितानि कार्पासभस्मास्थिस(क?)तक्रवर्जम् ।
सर्वाणि कृष्णानि न शोभनानि गोहस्तिदेवद्विजवाजिवर्जम् ॥ ७।३१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां स्वप्नविधिर्नाम सप्तमो ऽध्यायः ॥
Previous Verse
Next Verse