Śrīkoṣa
Chapter 8

Verse 8.5

विष्वक्सेनः---
शृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया ।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव ॥ ८।५ ॥