Śrīkoṣa
Chapter 8

Verse 8.7

आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम् ।
पापक्षयं महापुण्यं योगसाधनमेव च ॥ ८।७ ॥