Śrīkoṣa
Chapter 8

Verse 8.9

अथातःसम्प्रवक्ष्यामि इष्टकालक्ष्णं परम् ।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च ॥ ८।९ ॥