Śrīkoṣa
Chapter 1

Verse 1.43

कारयेनमुद्गरैःसम्यक् वैष्णवैर्वेदपारगैः ।
सूत्रशङ्कून् खनित्वा तु चैत्रे मासे शुभे दिने ॥ १।४३ ॥