Śrīkoṣa
Chapter 8

Verse 8.12

साधिताः पूर्वरात्रे तु चतस्रः प्रथमेष्टकाः ।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुताः ॥ ८।१२ ॥