Śrīkoṣa
Chapter 8

Verse 8.13

शिला दोषविनिर्मुक्ताः विस्तारद्विगुणायताः ।
सुविस्तारेष्टकाः प्रोक्ताः षट्पञ्चचतुरङ्गुलाः ॥ ८।१३ ॥