Śrīkoṣa
Chapter 8

Verse 8.16

हैमैः कौतुकसूत्रं तु बन्धयेन्मूलविद्यया ।
वस्त्रैः प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुधः ॥ ८।१६ ॥