Śrīkoṣa
Chapter 8

Verse 8.20

एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत् ।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम् ॥ ८।२० ॥