Śrīkoṣa
Chapter 1

Verse 1.44

सूत्रेण सूत्रयेत् पश्चाच्छिल्पिना कुशलेन वै ।
प्रासादं कारयेत् पश्चात् आचार्यः शिल्पिभिः सह ॥ १।४४ ॥