Śrīkoṣa
Chapter 8

Verse 8.24

स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया ॥ ८।२४ ॥