Śrīkoṣa
Chapter 8

Verse 8.28

पश्चाच्छिल्पिनमलङ्कृत्य वस्त्रहेमाङ्गुलीयकैः ।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि ॥ ८।२८ ॥