Śrīkoṣa
Chapter 1

Verse 1.45

साधको मन्त्रयोग्यस्तु स्थपतिःकर्मयोग्यतः (कः?) ।
यदिदं भूमिशुद्ध्यर्थं प्रोक्षणं परमं शुभम् ॥ १।४५ ॥