Śrīkoṣa
Chapter 8

Verse 8.32

गजदन्ते ऽथवा शङ्खे वल्मीके कर्कटालये ।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा ॥ ८।३२ ॥