Śrīkoṣa
Chapter 8

Verse 8.33

समुद्रे च मृदं गृह्य पूरयेदवटं तथा ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ८।३३ ॥