Śrīkoṣa
Chapter 8

Verse 8.35

एवं कृतं चेन्मेधावी(?) सर्वसम्पत् समृद्धिदम् ।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत् ॥ ८।३५ ॥