Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.42
Previous
Next
Original
प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम् ।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात् ॥ ८।४२ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रथमेष्टकाविधिर्नामाष्टमो ऽध्यायः
Previous Verse
Next Verse