Śrīkoṣa
Chapter 9

Verse 9.3

महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ॥ ९।३ ॥