Śrīkoṣa
Chapter 9

Verse 9.10

षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।
सञ्ज्ञात्वा साधकस्तस्मिन् यजमानेच्छया कुरु (?) ॥ ९।१० ॥