Śrīkoṣa
Chapter 9

Verse 9.12

कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।
कारयेत् बालगेहं तु आचार्यः शिल्पिभिः सह ॥ ९।१२ ॥