Śrīkoṣa
Chapter 9

Verse 9.13

आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।
मण्डपं चाग्रतः कृत्वा सप्राकारं सुरक्षितम् ॥ ९।१३ ॥