Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.16
Previous
Next
Original
कृत्वैवं बालगेहं तु साधकेच्छानुरूपतः ।
एवं कृत्वा विधानेन तरुणालयमुत्तमम् ॥ ९।१६ ॥
परमात्मादिमूर्तीनां लक्षणं चाधुना शृणु ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां बालस्थानविधिर्नाम नवमो ऽध्यायः ॥
Previous Verse
Next Verse