Śrīkoṣa
Chapter 10

Verse 10.1

दशमो ऽध्यायः
नारदः---
प्रतिमालक्षण किं वा मूर्तिभेदस्य लक्षणम् कथं वा ।
सूर्यविन्यासो (?) वद मे वदतां वर ॥ १०।१ ॥