Śrīkoṣa
Chapter 10

Verse 10.3

परमात्मा भवेदादौ (द्यः?) द्वितीये (यो?) वासुदेवकः ।
सङ्कर्षणस्तृतीयः स्यात् प्रद्युम्नस्तु चतुर्थकः ॥ १०।३ ॥