Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.4
Previous
Next
Original
पञ्चमस्त्वनिरुद्धस्तु एताश्चैवादिमूर्तयः ।
चतूर्मूर्तिक्रमाच्चोक्ताः दशमूर्तिक्रमं शृणु ॥ १०।४ ॥
Previous Verse
Next Verse