Śrīkoṣa
Chapter 10

Verse 10.5

मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ।
जामदग्न्यश्च रामश्च बलः कृष्णः सुरार्चितः ॥ १०।५ ॥