Śrīkoṣa
Chapter 10

Verse 10.7

केशवः प्रथमस्तेषां मुने नारायणः परम् ।
माधवो ऽन्यो ऽथ गोविन्दो विष्णुः स्यान्मधुसूदनः ॥ १०।७ ॥