Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.11
Previous
Next
Original
मेधासरस्वतीदुर्गाविघ्नेशाश्च श्रियादिषट् ।
श्रियादिभेदमेवं स्याद्वक्ष्याम्यङ्गुलिमानतः ॥ १०।१३ ॥
Previous Verse
Next Verse